Declension table of ?dhānyamātṛ

Deva

MasculineSingularDualPlural
Nominativedhānyamātā dhānyamātārau dhānyamātāraḥ
Vocativedhānyamātaḥ dhānyamātārau dhānyamātāraḥ
Accusativedhānyamātāram dhānyamātārau dhānyamātṝn
Instrumentaldhānyamātrā dhānyamātṛbhyām dhānyamātṛbhiḥ
Dativedhānyamātre dhānyamātṛbhyām dhānyamātṛbhyaḥ
Ablativedhānyamātuḥ dhānyamātṛbhyām dhānyamātṛbhyaḥ
Genitivedhānyamātuḥ dhānyamātroḥ dhānyamātṝṇām
Locativedhānyamātari dhānyamātroḥ dhānyamātṛṣu

Compound dhānyamātṛ -

Adverb -dhānyamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria