Declension table of ?dhānyakūṭa

Deva

MasculineSingularDualPlural
Nominativedhānyakūṭaḥ dhānyakūṭau dhānyakūṭāḥ
Vocativedhānyakūṭa dhānyakūṭau dhānyakūṭāḥ
Accusativedhānyakūṭam dhānyakūṭau dhānyakūṭān
Instrumentaldhānyakūṭena dhānyakūṭābhyām dhānyakūṭaiḥ dhānyakūṭebhiḥ
Dativedhānyakūṭāya dhānyakūṭābhyām dhānyakūṭebhyaḥ
Ablativedhānyakūṭāt dhānyakūṭābhyām dhānyakūṭebhyaḥ
Genitivedhānyakūṭasya dhānyakūṭayoḥ dhānyakūṭānām
Locativedhānyakūṭe dhānyakūṭayoḥ dhānyakūṭeṣu

Compound dhānyakūṭa -

Adverb -dhānyakūṭam -dhānyakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria