Declension table of dhānyakoṣa

Deva

MasculineSingularDualPlural
Nominativedhānyakoṣaḥ dhānyakoṣau dhānyakoṣāḥ
Vocativedhānyakoṣa dhānyakoṣau dhānyakoṣāḥ
Accusativedhānyakoṣam dhānyakoṣau dhānyakoṣān
Instrumentaldhānyakoṣeṇa dhānyakoṣābhyām dhānyakoṣaiḥ
Dativedhānyakoṣāya dhānyakoṣābhyām dhānyakoṣebhyaḥ
Ablativedhānyakoṣāt dhānyakoṣābhyām dhānyakoṣebhyaḥ
Genitivedhānyakoṣasya dhānyakoṣayoḥ dhānyakoṣāṇām
Locativedhānyakoṣe dhānyakoṣayoḥ dhānyakoṣeṣu

Compound dhānyakoṣa -

Adverb -dhānyakoṣam -dhānyakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria