Declension table of ?dhānyakoṣṭaka

Deva

NeuterSingularDualPlural
Nominativedhānyakoṣṭakam dhānyakoṣṭake dhānyakoṣṭakāni
Vocativedhānyakoṣṭaka dhānyakoṣṭake dhānyakoṣṭakāni
Accusativedhānyakoṣṭakam dhānyakoṣṭake dhānyakoṣṭakāni
Instrumentaldhānyakoṣṭakena dhānyakoṣṭakābhyām dhānyakoṣṭakaiḥ
Dativedhānyakoṣṭakāya dhānyakoṣṭakābhyām dhānyakoṣṭakebhyaḥ
Ablativedhānyakoṣṭakāt dhānyakoṣṭakābhyām dhānyakoṣṭakebhyaḥ
Genitivedhānyakoṣṭakasya dhānyakoṣṭakayoḥ dhānyakoṣṭakānām
Locativedhānyakoṣṭake dhānyakoṣṭakayoḥ dhānyakoṣṭakeṣu

Compound dhānyakoṣṭaka -

Adverb -dhānyakoṣṭakam -dhānyakoṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria