Declension table of ?dhānyajīvin

Deva

MasculineSingularDualPlural
Nominativedhānyajīvī dhānyajīvinau dhānyajīvinaḥ
Vocativedhānyajīvin dhānyajīvinau dhānyajīvinaḥ
Accusativedhānyajīvinam dhānyajīvinau dhānyajīvinaḥ
Instrumentaldhānyajīvinā dhānyajīvibhyām dhānyajīvibhiḥ
Dativedhānyajīvine dhānyajīvibhyām dhānyajīvibhyaḥ
Ablativedhānyajīvinaḥ dhānyajīvibhyām dhānyajīvibhyaḥ
Genitivedhānyajīvinaḥ dhānyajīvinoḥ dhānyajīvinām
Locativedhānyajīvini dhānyajīvinoḥ dhānyajīviṣu

Compound dhānyajīvi -

Adverb -dhānyajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria