Declension table of ?dhānyadhenu

Deva

FeminineSingularDualPlural
Nominativedhānyadhenuḥ dhānyadhenū dhānyadhenavaḥ
Vocativedhānyadheno dhānyadhenū dhānyadhenavaḥ
Accusativedhānyadhenum dhānyadhenū dhānyadhenūḥ
Instrumentaldhānyadhenvā dhānyadhenubhyām dhānyadhenubhiḥ
Dativedhānyadhenvai dhānyadhenave dhānyadhenubhyām dhānyadhenubhyaḥ
Ablativedhānyadhenvāḥ dhānyadhenoḥ dhānyadhenubhyām dhānyadhenubhyaḥ
Genitivedhānyadhenvāḥ dhānyadhenoḥ dhānyadhenvoḥ dhānyadhenūnām
Locativedhānyadhenvām dhānyadhenau dhānyadhenvoḥ dhānyadhenuṣu

Compound dhānyadhenu -

Adverb -dhānyadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria