Declension table of ?dhānyadhanavat

Deva

MasculineSingularDualPlural
Nominativedhānyadhanavān dhānyadhanavantau dhānyadhanavantaḥ
Vocativedhānyadhanavan dhānyadhanavantau dhānyadhanavantaḥ
Accusativedhānyadhanavantam dhānyadhanavantau dhānyadhanavataḥ
Instrumentaldhānyadhanavatā dhānyadhanavadbhyām dhānyadhanavadbhiḥ
Dativedhānyadhanavate dhānyadhanavadbhyām dhānyadhanavadbhyaḥ
Ablativedhānyadhanavataḥ dhānyadhanavadbhyām dhānyadhanavadbhyaḥ
Genitivedhānyadhanavataḥ dhānyadhanavatoḥ dhānyadhanavatām
Locativedhānyadhanavati dhānyadhanavatoḥ dhānyadhanavatsu

Compound dhānyadhanavat -

Adverb -dhānyadhanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria