Declension table of ?dhānyadhana

Deva

NeuterSingularDualPlural
Nominativedhānyadhanam dhānyadhane dhānyadhanāni
Vocativedhānyadhana dhānyadhane dhānyadhanāni
Accusativedhānyadhanam dhānyadhane dhānyadhanāni
Instrumentaldhānyadhanena dhānyadhanābhyām dhānyadhanaiḥ
Dativedhānyadhanāya dhānyadhanābhyām dhānyadhanebhyaḥ
Ablativedhānyadhanāt dhānyadhanābhyām dhānyadhanebhyaḥ
Genitivedhānyadhanasya dhānyadhanayoḥ dhānyadhanānām
Locativedhānyadhane dhānyadhanayoḥ dhānyadhaneṣu

Compound dhānyadhana -

Adverb -dhānyadhanam -dhānyadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria