Declension table of ?dhānyada

Deva

NeuterSingularDualPlural
Nominativedhānyadam dhānyade dhānyadāni
Vocativedhānyada dhānyade dhānyadāni
Accusativedhānyadam dhānyade dhānyadāni
Instrumentaldhānyadena dhānyadābhyām dhānyadaiḥ
Dativedhānyadāya dhānyadābhyām dhānyadebhyaḥ
Ablativedhānyadāt dhānyadābhyām dhānyadebhyaḥ
Genitivedhānyadasya dhānyadayoḥ dhānyadānām
Locativedhānyade dhānyadayoḥ dhānyadeṣu

Compound dhānyada -

Adverb -dhānyadam -dhānyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria