Declension table of ?dhānyacārin

Deva

MasculineSingularDualPlural
Nominativedhānyacārī dhānyacāriṇau dhānyacāriṇaḥ
Vocativedhānyacārin dhānyacāriṇau dhānyacāriṇaḥ
Accusativedhānyacāriṇam dhānyacāriṇau dhānyacāriṇaḥ
Instrumentaldhānyacāriṇā dhānyacāribhyām dhānyacāribhiḥ
Dativedhānyacāriṇe dhānyacāribhyām dhānyacāribhyaḥ
Ablativedhānyacāriṇaḥ dhānyacāribhyām dhānyacāribhyaḥ
Genitivedhānyacāriṇaḥ dhānyacāriṇoḥ dhānyacāriṇām
Locativedhānyacāriṇi dhānyacāriṇoḥ dhānyacāriṣu

Compound dhānyacāri -

Adverb -dhānyacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria