Declension table of ?dhānyacāriṇī

Deva

FeminineSingularDualPlural
Nominativedhānyacāriṇī dhānyacāriṇyau dhānyacāriṇyaḥ
Vocativedhānyacāriṇi dhānyacāriṇyau dhānyacāriṇyaḥ
Accusativedhānyacāriṇīm dhānyacāriṇyau dhānyacāriṇīḥ
Instrumentaldhānyacāriṇyā dhānyacāriṇībhyām dhānyacāriṇībhiḥ
Dativedhānyacāriṇyai dhānyacāriṇībhyām dhānyacāriṇībhyaḥ
Ablativedhānyacāriṇyāḥ dhānyacāriṇībhyām dhānyacāriṇībhyaḥ
Genitivedhānyacāriṇyāḥ dhānyacāriṇyoḥ dhānyacāriṇīnām
Locativedhānyacāriṇyām dhānyacāriṇyoḥ dhānyacāriṇīṣu

Compound dhānyacāriṇi - dhānyacāriṇī -

Adverb -dhānyacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria