Declension table of ?dhānyāsthi

Deva

NeuterSingularDualPlural
Nominativedhānyāsthi dhānyāsthinī dhānyāsthīni
Vocativedhānyāsthi dhānyāsthinī dhānyāsthīni
Accusativedhānyāsthi dhānyāsthinī dhānyāsthīni
Instrumentaldhānyāsthinā dhānyāsthibhyām dhānyāsthibhiḥ
Dativedhānyāsthine dhānyāsthibhyām dhānyāsthibhyaḥ
Ablativedhānyāsthinaḥ dhānyāsthibhyām dhānyāsthibhyaḥ
Genitivedhānyāsthinaḥ dhānyāsthinoḥ dhānyāsthīnām
Locativedhānyāsthini dhānyāsthinoḥ dhānyāsthiṣu

Compound dhānyāsthi -

Adverb -dhānyāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria