Declension table of ?dhānyāri

Deva

MasculineSingularDualPlural
Nominativedhānyāriḥ dhānyārī dhānyārayaḥ
Vocativedhānyāre dhānyārī dhānyārayaḥ
Accusativedhānyārim dhānyārī dhānyārīn
Instrumentaldhānyāriṇā dhānyāribhyām dhānyāribhiḥ
Dativedhānyāraye dhānyāribhyām dhānyāribhyaḥ
Ablativedhānyāreḥ dhānyāribhyām dhānyāribhyaḥ
Genitivedhānyāreḥ dhānyāryoḥ dhānyārīṇām
Locativedhānyārau dhānyāryoḥ dhānyāriṣu

Compound dhānyāri -

Adverb -dhānyāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria