Declension table of ?dhānyākṛt

Deva

MasculineSingularDualPlural
Nominativedhānyākṛt dhānyākṛtau dhānyākṛtaḥ
Vocativedhānyākṛt dhānyākṛtau dhānyākṛtaḥ
Accusativedhānyākṛtam dhānyākṛtau dhānyākṛtaḥ
Instrumentaldhānyākṛtā dhānyākṛdbhyām dhānyākṛdbhiḥ
Dativedhānyākṛte dhānyākṛdbhyām dhānyākṛdbhyaḥ
Ablativedhānyākṛtaḥ dhānyākṛdbhyām dhānyākṛdbhyaḥ
Genitivedhānyākṛtaḥ dhānyākṛtoḥ dhānyākṛtām
Locativedhānyākṛti dhānyākṛtoḥ dhānyākṛtsu

Compound dhānyākṛt -

Adverb -dhānyākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria