Declension table of ?dhānyābhra

Deva

NeuterSingularDualPlural
Nominativedhānyābhram dhānyābhre dhānyābhrāṇi
Vocativedhānyābhra dhānyābhre dhānyābhrāṇi
Accusativedhānyābhram dhānyābhre dhānyābhrāṇi
Instrumentaldhānyābhreṇa dhānyābhrābhyām dhānyābhraiḥ
Dativedhānyābhrāya dhānyābhrābhyām dhānyābhrebhyaḥ
Ablativedhānyābhrāt dhānyābhrābhyām dhānyābhrebhyaḥ
Genitivedhānyābhrasya dhānyābhrayoḥ dhānyābhrāṇām
Locativedhānyābhre dhānyābhrayoḥ dhānyābhreṣu

Compound dhānyābhra -

Adverb -dhānyābhram -dhānyābhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria