Declension table of dhānyāṃśa

Deva

MasculineSingularDualPlural
Nominativedhānyāṃśaḥ dhānyāṃśau dhānyāṃśāḥ
Vocativedhānyāṃśa dhānyāṃśau dhānyāṃśāḥ
Accusativedhānyāṃśam dhānyāṃśau dhānyāṃśān
Instrumentaldhānyāṃśena dhānyāṃśābhyām dhānyāṃśaiḥ
Dativedhānyāṃśāya dhānyāṃśābhyām dhānyāṃśebhyaḥ
Ablativedhānyāṃśāt dhānyāṃśābhyām dhānyāṃśebhyaḥ
Genitivedhānyāṃśasya dhānyāṃśayoḥ dhānyāṃśānām
Locativedhānyāṃśe dhānyāṃśayoḥ dhānyāṃśeṣu

Compound dhānyāṃśa -

Adverb -dhānyāṃśam -dhānyāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria