Declension table of ?dhānyā

Deva

FeminineSingularDualPlural
Nominativedhānyā dhānye dhānyāḥ
Vocativedhānye dhānye dhānyāḥ
Accusativedhānyām dhānye dhānyāḥ
Instrumentaldhānyayā dhānyābhyām dhānyābhiḥ
Dativedhānyāyai dhānyābhyām dhānyābhyaḥ
Ablativedhānyāyāḥ dhānyābhyām dhānyābhyaḥ
Genitivedhānyāyāḥ dhānyayoḥ dhānyānām
Locativedhānyāyām dhānyayoḥ dhānyāsu

Adverb -dhānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria