Declension table of ?dhānvapata

Deva

NeuterSingularDualPlural
Nominativedhānvapatam dhānvapate dhānvapatāni
Vocativedhānvapata dhānvapate dhānvapatāni
Accusativedhānvapatam dhānvapate dhānvapatāni
Instrumentaldhānvapatena dhānvapatābhyām dhānvapataiḥ
Dativedhānvapatāya dhānvapatābhyām dhānvapatebhyaḥ
Ablativedhānvapatāt dhānvapatābhyām dhānvapatebhyaḥ
Genitivedhānvapatasya dhānvapatayoḥ dhānvapatānām
Locativedhānvapate dhānvapatayoḥ dhānvapateṣu

Compound dhānvapata -

Adverb -dhānvapatam -dhānvapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria