Declension table of ?dhānvapata

Deva

MasculineSingularDualPlural
Nominativedhānvapataḥ dhānvapatau dhānvapatāḥ
Vocativedhānvapata dhānvapatau dhānvapatāḥ
Accusativedhānvapatam dhānvapatau dhānvapatān
Instrumentaldhānvapatena dhānvapatābhyām dhānvapataiḥ dhānvapatebhiḥ
Dativedhānvapatāya dhānvapatābhyām dhānvapatebhyaḥ
Ablativedhānvapatāt dhānvapatābhyām dhānvapatebhyaḥ
Genitivedhānvapatasya dhānvapatayoḥ dhānvapatānām
Locativedhānvapate dhānvapatayoḥ dhānvapateṣu

Compound dhānvapata -

Adverb -dhānvapatam -dhānvapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria