Declension table of ?dhānvantaryā

Deva

FeminineSingularDualPlural
Nominativedhānvantaryā dhānvantarye dhānvantaryāḥ
Vocativedhānvantarye dhānvantarye dhānvantaryāḥ
Accusativedhānvantaryām dhānvantarye dhānvantaryāḥ
Instrumentaldhānvantaryayā dhānvantaryābhyām dhānvantaryābhiḥ
Dativedhānvantaryāyai dhānvantaryābhyām dhānvantaryābhyaḥ
Ablativedhānvantaryāyāḥ dhānvantaryābhyām dhānvantaryābhyaḥ
Genitivedhānvantaryāyāḥ dhānvantaryayoḥ dhānvantaryāṇām
Locativedhānvantaryāyām dhānvantaryayoḥ dhānvantaryāsu

Adverb -dhānvantaryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria