Declension table of ?dhānvantarya

Deva

NeuterSingularDualPlural
Nominativedhānvantaryam dhānvantarye dhānvantaryāṇi
Vocativedhānvantarya dhānvantarye dhānvantaryāṇi
Accusativedhānvantaryam dhānvantarye dhānvantaryāṇi
Instrumentaldhānvantaryeṇa dhānvantaryābhyām dhānvantaryaiḥ
Dativedhānvantaryāya dhānvantaryābhyām dhānvantaryebhyaḥ
Ablativedhānvantaryāt dhānvantaryābhyām dhānvantaryebhyaḥ
Genitivedhānvantaryasya dhānvantaryayoḥ dhānvantaryāṇām
Locativedhānvantarye dhānvantaryayoḥ dhānvantaryeṣu

Compound dhānvantarya -

Adverb -dhānvantaryam -dhānvantaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria