Declension table of ?dhānvantarya

Deva

MasculineSingularDualPlural
Nominativedhānvantaryaḥ dhānvantaryau dhānvantaryāḥ
Vocativedhānvantarya dhānvantaryau dhānvantaryāḥ
Accusativedhānvantaryam dhānvantaryau dhānvantaryān
Instrumentaldhānvantaryeṇa dhānvantaryābhyām dhānvantaryaiḥ dhānvantaryebhiḥ
Dativedhānvantaryāya dhānvantaryābhyām dhānvantaryebhyaḥ
Ablativedhānvantaryāt dhānvantaryābhyām dhānvantaryebhyaḥ
Genitivedhānvantaryasya dhānvantaryayoḥ dhānvantaryāṇām
Locativedhānvantarye dhānvantaryayoḥ dhānvantaryeṣu

Compound dhānvantarya -

Adverb -dhānvantaryam -dhānvantaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria