Declension table of ?dhānvantarīyā

Deva

FeminineSingularDualPlural
Nominativedhānvantarīyā dhānvantarīye dhānvantarīyāḥ
Vocativedhānvantarīye dhānvantarīye dhānvantarīyāḥ
Accusativedhānvantarīyām dhānvantarīye dhānvantarīyāḥ
Instrumentaldhānvantarīyayā dhānvantarīyābhyām dhānvantarīyābhiḥ
Dativedhānvantarīyāyai dhānvantarīyābhyām dhānvantarīyābhyaḥ
Ablativedhānvantarīyāyāḥ dhānvantarīyābhyām dhānvantarīyābhyaḥ
Genitivedhānvantarīyāyāḥ dhānvantarīyayoḥ dhānvantarīyāṇām
Locativedhānvantarīyāyām dhānvantarīyayoḥ dhānvantarīyāsu

Adverb -dhānvantarīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria