Declension table of dhānvantara

Deva

MasculineSingularDualPlural
Nominativedhānvantaraḥ dhānvantarau dhānvantarāḥ
Vocativedhānvantara dhānvantarau dhānvantarāḥ
Accusativedhānvantaram dhānvantarau dhānvantarān
Instrumentaldhānvantareṇa dhānvantarābhyām dhānvantaraiḥ
Dativedhānvantarāya dhānvantarābhyām dhānvantarebhyaḥ
Ablativedhānvantarāt dhānvantarābhyām dhānvantarebhyaḥ
Genitivedhānvantarasya dhānvantarayoḥ dhānvantarāṇām
Locativedhānvantare dhānvantarayoḥ dhānvantareṣu

Compound dhānvantara -

Adverb -dhānvantaram -dhānvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria