Declension table of ?dhānvana

Deva

NeuterSingularDualPlural
Nominativedhānvanam dhānvane dhānvanāni
Vocativedhānvana dhānvane dhānvanāni
Accusativedhānvanam dhānvane dhānvanāni
Instrumentaldhānvanena dhānvanābhyām dhānvanaiḥ
Dativedhānvanāya dhānvanābhyām dhānvanebhyaḥ
Ablativedhānvanāt dhānvanābhyām dhānvanebhyaḥ
Genitivedhānvanasya dhānvanayoḥ dhānvanānām
Locativedhānvane dhānvanayoḥ dhānvaneṣu

Compound dhānvana -

Adverb -dhānvanam -dhānvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria