Declension table of ?dhānva

Deva

NeuterSingularDualPlural
Nominativedhānvam dhānve dhānvāni
Vocativedhānva dhānve dhānvāni
Accusativedhānvam dhānve dhānvāni
Instrumentaldhānvena dhānvābhyām dhānvaiḥ
Dativedhānvāya dhānvābhyām dhānvebhyaḥ
Ablativedhānvāt dhānvābhyām dhānvebhyaḥ
Genitivedhānvasya dhānvayoḥ dhānvānām
Locativedhānve dhānvayoḥ dhānveṣu

Compound dhānva -

Adverb -dhānvam -dhānvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria