Declension table of ?dhānurveda

Deva

MasculineSingularDualPlural
Nominativedhānurvedaḥ dhānurvedau dhānurvedāḥ
Vocativedhānurveda dhānurvedau dhānurvedāḥ
Accusativedhānurvedam dhānurvedau dhānurvedān
Instrumentaldhānurvedena dhānurvedābhyām dhānurvedaiḥ dhānurvedebhiḥ
Dativedhānurvedāya dhānurvedābhyām dhānurvedebhyaḥ
Ablativedhānurvedāt dhānurvedābhyām dhānurvedebhyaḥ
Genitivedhānurvedasya dhānurvedayoḥ dhānurvedānām
Locativedhānurvede dhānurvedayoḥ dhānurvedeṣu

Compound dhānurveda -

Adverb -dhānurvedam -dhānurvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria