Declension table of ?dhānurdaṇḍikī

Deva

FeminineSingularDualPlural
Nominativedhānurdaṇḍikī dhānurdaṇḍikyau dhānurdaṇḍikyaḥ
Vocativedhānurdaṇḍiki dhānurdaṇḍikyau dhānurdaṇḍikyaḥ
Accusativedhānurdaṇḍikīm dhānurdaṇḍikyau dhānurdaṇḍikīḥ
Instrumentaldhānurdaṇḍikyā dhānurdaṇḍikībhyām dhānurdaṇḍikībhiḥ
Dativedhānurdaṇḍikyai dhānurdaṇḍikībhyām dhānurdaṇḍikībhyaḥ
Ablativedhānurdaṇḍikyāḥ dhānurdaṇḍikībhyām dhānurdaṇḍikībhyaḥ
Genitivedhānurdaṇḍikyāḥ dhānurdaṇḍikyoḥ dhānurdaṇḍikīnām
Locativedhānurdaṇḍikyām dhānurdaṇḍikyoḥ dhānurdaṇḍikīṣu

Compound dhānurdaṇḍiki - dhānurdaṇḍikī -

Adverb -dhānurdaṇḍiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria