Declension table of ?dhānuṣkī

Deva

FeminineSingularDualPlural
Nominativedhānuṣkī dhānuṣkyau dhānuṣkyaḥ
Vocativedhānuṣki dhānuṣkyau dhānuṣkyaḥ
Accusativedhānuṣkīm dhānuṣkyau dhānuṣkīḥ
Instrumentaldhānuṣkyā dhānuṣkībhyām dhānuṣkībhiḥ
Dativedhānuṣkyai dhānuṣkībhyām dhānuṣkībhyaḥ
Ablativedhānuṣkyāḥ dhānuṣkībhyām dhānuṣkībhyaḥ
Genitivedhānuṣkyāḥ dhānuṣkyoḥ dhānuṣkīṇām
Locativedhānuṣkyām dhānuṣkyoḥ dhānuṣkīṣu

Compound dhānuṣki - dhānuṣkī -

Adverb -dhānuṣki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria