Declension table of ?dhānuṣkatā

Deva

FeminineSingularDualPlural
Nominativedhānuṣkatā dhānuṣkate dhānuṣkatāḥ
Vocativedhānuṣkate dhānuṣkate dhānuṣkatāḥ
Accusativedhānuṣkatām dhānuṣkate dhānuṣkatāḥ
Instrumentaldhānuṣkatayā dhānuṣkatābhyām dhānuṣkatābhiḥ
Dativedhānuṣkatāyai dhānuṣkatābhyām dhānuṣkatābhyaḥ
Ablativedhānuṣkatāyāḥ dhānuṣkatābhyām dhānuṣkatābhyaḥ
Genitivedhānuṣkatāyāḥ dhānuṣkatayoḥ dhānuṣkatānām
Locativedhānuṣkatāyām dhānuṣkatayoḥ dhānuṣkatāsu

Adverb -dhānuṣkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria