Declension table of ?dhānuṣkā

Deva

FeminineSingularDualPlural
Nominativedhānuṣkā dhānuṣke dhānuṣkāḥ
Vocativedhānuṣke dhānuṣke dhānuṣkāḥ
Accusativedhānuṣkām dhānuṣke dhānuṣkāḥ
Instrumentaldhānuṣkayā dhānuṣkābhyām dhānuṣkābhiḥ
Dativedhānuṣkāyai dhānuṣkābhyām dhānuṣkābhyaḥ
Ablativedhānuṣkāyāḥ dhānuṣkābhyām dhānuṣkābhyaḥ
Genitivedhānuṣkāyāḥ dhānuṣkayoḥ dhānuṣkāṇām
Locativedhānuṣkāyām dhānuṣkayoḥ dhānuṣkāsu

Adverb -dhānuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria