Declension table of ?dhānuṣka

Deva

NeuterSingularDualPlural
Nominativedhānuṣkam dhānuṣke dhānuṣkāṇi
Vocativedhānuṣka dhānuṣke dhānuṣkāṇi
Accusativedhānuṣkam dhānuṣke dhānuṣkāṇi
Instrumentaldhānuṣkeṇa dhānuṣkābhyām dhānuṣkaiḥ
Dativedhānuṣkāya dhānuṣkābhyām dhānuṣkebhyaḥ
Ablativedhānuṣkāt dhānuṣkābhyām dhānuṣkebhyaḥ
Genitivedhānuṣkasya dhānuṣkayoḥ dhānuṣkāṇām
Locativedhānuṣke dhānuṣkayoḥ dhānuṣkeṣu

Compound dhānuṣka -

Adverb -dhānuṣkam -dhānuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria