Declension table of ?dhānin

Deva

MasculineSingularDualPlural
Nominativedhānī dhāninau dhāninaḥ
Vocativedhānin dhāninau dhāninaḥ
Accusativedhāninam dhāninau dhāninaḥ
Instrumentaldhāninā dhānibhyām dhānibhiḥ
Dativedhānine dhānibhyām dhānibhyaḥ
Ablativedhāninaḥ dhānibhyām dhānibhyaḥ
Genitivedhāninaḥ dhāninoḥ dhāninām
Locativedhānini dhāninoḥ dhāniṣu

Compound dhāni -

Adverb -dhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria