Declension table of ?dhāneya

Deva

NeuterSingularDualPlural
Nominativedhāneyam dhāneye dhāneyāni
Vocativedhāneya dhāneye dhāneyāni
Accusativedhāneyam dhāneye dhāneyāni
Instrumentaldhāneyena dhāneyābhyām dhāneyaiḥ
Dativedhāneyāya dhāneyābhyām dhāneyebhyaḥ
Ablativedhāneyāt dhāneyābhyām dhāneyebhyaḥ
Genitivedhāneyasya dhāneyayoḥ dhāneyānām
Locativedhāneye dhāneyayoḥ dhāneyeṣu

Compound dhāneya -

Adverb -dhāneyam -dhāneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria