Declension table of ?dhāndhā

Deva

FeminineSingularDualPlural
Nominativedhāndhā dhāndhe dhāndhāḥ
Vocativedhāndhe dhāndhe dhāndhāḥ
Accusativedhāndhām dhāndhe dhāndhāḥ
Instrumentaldhāndhayā dhāndhābhyām dhāndhābhiḥ
Dativedhāndhāyai dhāndhābhyām dhāndhābhyaḥ
Ablativedhāndhāyāḥ dhāndhābhyām dhāndhābhyaḥ
Genitivedhāndhāyāḥ dhāndhayoḥ dhāndhānām
Locativedhāndhāyām dhāndhayoḥ dhāndhāsu

Adverb -dhāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria