Declension table of ?dhānapata

Deva

NeuterSingularDualPlural
Nominativedhānapatam dhānapate dhānapatāni
Vocativedhānapata dhānapate dhānapatāni
Accusativedhānapatam dhānapate dhānapatāni
Instrumentaldhānapatena dhānapatābhyām dhānapataiḥ
Dativedhānapatāya dhānapatābhyām dhānapatebhyaḥ
Ablativedhānapatāt dhānapatābhyām dhānapatebhyaḥ
Genitivedhānapatasya dhānapatayoḥ dhānapatānām
Locativedhānapate dhānapatayoḥ dhānapateṣu

Compound dhānapata -

Adverb -dhānapatam -dhānapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria