Declension table of ?dhānapata

Deva

MasculineSingularDualPlural
Nominativedhānapataḥ dhānapatau dhānapatāḥ
Vocativedhānapata dhānapatau dhānapatāḥ
Accusativedhānapatam dhānapatau dhānapatān
Instrumentaldhānapatena dhānapatābhyām dhānapataiḥ dhānapatebhiḥ
Dativedhānapatāya dhānapatābhyām dhānapatebhyaḥ
Ablativedhānapatāt dhānapatābhyām dhānapatebhyaḥ
Genitivedhānapatasya dhānapatayoḥ dhānapatānām
Locativedhānapate dhānapatayoḥ dhānapateṣu

Compound dhānapata -

Adverb -dhānapatam -dhānapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria