Declension table of ?dhānāvatā

Deva

FeminineSingularDualPlural
Nominativedhānāvatā dhānāvate dhānāvatāḥ
Vocativedhānāvate dhānāvate dhānāvatāḥ
Accusativedhānāvatām dhānāvate dhānāvatāḥ
Instrumentaldhānāvatayā dhānāvatābhyām dhānāvatābhiḥ
Dativedhānāvatāyai dhānāvatābhyām dhānāvatābhyaḥ
Ablativedhānāvatāyāḥ dhānāvatābhyām dhānāvatābhyaḥ
Genitivedhānāvatāyāḥ dhānāvatayoḥ dhānāvatānām
Locativedhānāvatāyām dhānāvatayoḥ dhānāvatāsu

Adverb -dhānāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria