Declension table of ?dhānāvat

Deva

NeuterSingularDualPlural
Nominativedhānāvat dhānāvantī dhānāvatī dhānāvanti
Vocativedhānāvat dhānāvantī dhānāvatī dhānāvanti
Accusativedhānāvat dhānāvantī dhānāvatī dhānāvanti
Instrumentaldhānāvatā dhānāvadbhyām dhānāvadbhiḥ
Dativedhānāvate dhānāvadbhyām dhānāvadbhyaḥ
Ablativedhānāvataḥ dhānāvadbhyām dhānāvadbhyaḥ
Genitivedhānāvataḥ dhānāvatoḥ dhānāvatām
Locativedhānāvati dhānāvatoḥ dhānāvatsu

Adverb -dhānāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria