Declension table of ?dhānāvat

Deva

MasculineSingularDualPlural
Nominativedhānāvān dhānāvantau dhānāvantaḥ
Vocativedhānāvan dhānāvantau dhānāvantaḥ
Accusativedhānāvantam dhānāvantau dhānāvataḥ
Instrumentaldhānāvatā dhānāvadbhyām dhānāvadbhiḥ
Dativedhānāvate dhānāvadbhyām dhānāvadbhyaḥ
Ablativedhānāvataḥ dhānāvadbhyām dhānāvadbhyaḥ
Genitivedhānāvataḥ dhānāvatoḥ dhānāvatām
Locativedhānāvati dhānāvatoḥ dhānāvatsu

Compound dhānāvat -

Adverb -dhānāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria