Declension table of ?dhānāmuṣṭi

Deva

FeminineSingularDualPlural
Nominativedhānāmuṣṭiḥ dhānāmuṣṭī dhānāmuṣṭayaḥ
Vocativedhānāmuṣṭe dhānāmuṣṭī dhānāmuṣṭayaḥ
Accusativedhānāmuṣṭim dhānāmuṣṭī dhānāmuṣṭīḥ
Instrumentaldhānāmuṣṭyā dhānāmuṣṭibhyām dhānāmuṣṭibhiḥ
Dativedhānāmuṣṭyai dhānāmuṣṭaye dhānāmuṣṭibhyām dhānāmuṣṭibhyaḥ
Ablativedhānāmuṣṭyāḥ dhānāmuṣṭeḥ dhānāmuṣṭibhyām dhānāmuṣṭibhyaḥ
Genitivedhānāmuṣṭyāḥ dhānāmuṣṭeḥ dhānāmuṣṭyoḥ dhānāmuṣṭīnām
Locativedhānāmuṣṭyām dhānāmuṣṭau dhānāmuṣṭyoḥ dhānāmuṣṭiṣu

Compound dhānāmuṣṭi -

Adverb -dhānāmuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria