Declension table of ?dhānāka

Deva

MasculineSingularDualPlural
Nominativedhānākaḥ dhānākau dhānākāḥ
Vocativedhānāka dhānākau dhānākāḥ
Accusativedhānākam dhānākau dhānākān
Instrumentaldhānākena dhānākābhyām dhānākaiḥ dhānākebhiḥ
Dativedhānākāya dhānākābhyām dhānākebhyaḥ
Ablativedhānākāt dhānākābhyām dhānākebhyaḥ
Genitivedhānākasya dhānākayoḥ dhānākānām
Locativedhānāke dhānākayoḥ dhānākeṣu

Compound dhānāka -

Adverb -dhānākam -dhānākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria