Declension table of ?dhānābharjana

Deva

NeuterSingularDualPlural
Nominativedhānābharjanam dhānābharjane dhānābharjanāni
Vocativedhānābharjana dhānābharjane dhānābharjanāni
Accusativedhānābharjanam dhānābharjane dhānābharjanāni
Instrumentaldhānābharjanena dhānābharjanābhyām dhānābharjanaiḥ
Dativedhānābharjanāya dhānābharjanābhyām dhānābharjanebhyaḥ
Ablativedhānābharjanāt dhānābharjanābhyām dhānābharjanebhyaḥ
Genitivedhānābharjanasya dhānābharjanayoḥ dhānābharjanānām
Locativedhānābharjane dhānābharjanayoḥ dhānābharjaneṣu

Compound dhānābharjana -

Adverb -dhānābharjanam -dhānābharjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria