Declension table of ?dhānañjayya

Deva

NeuterSingularDualPlural
Nominativedhānañjayyam dhānañjayye dhānañjayyāni
Vocativedhānañjayya dhānañjayye dhānañjayyāni
Accusativedhānañjayyam dhānañjayye dhānañjayyāni
Instrumentaldhānañjayyena dhānañjayyābhyām dhānañjayyaiḥ
Dativedhānañjayyāya dhānañjayyābhyām dhānañjayyebhyaḥ
Ablativedhānañjayyāt dhānañjayyābhyām dhānañjayyebhyaḥ
Genitivedhānañjayyasya dhānañjayyayoḥ dhānañjayyānām
Locativedhānañjayye dhānañjayyayoḥ dhānañjayyeṣu

Compound dhānañjayya -

Adverb -dhānañjayyam -dhānañjayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria