Declension table of ?dhānañjayya

Deva

MasculineSingularDualPlural
Nominativedhānañjayyaḥ dhānañjayyau dhānañjayyāḥ
Vocativedhānañjayya dhānañjayyau dhānañjayyāḥ
Accusativedhānañjayyam dhānañjayyau dhānañjayyān
Instrumentaldhānañjayyena dhānañjayyābhyām dhānañjayyaiḥ dhānañjayyebhiḥ
Dativedhānañjayyāya dhānañjayyābhyām dhānañjayyebhyaḥ
Ablativedhānañjayyāt dhānañjayyābhyām dhānañjayyebhyaḥ
Genitivedhānañjayyasya dhānañjayyayoḥ dhānañjayyānām
Locativedhānañjayye dhānañjayyayoḥ dhānañjayyeṣu

Compound dhānañjayya -

Adverb -dhānañjayyam -dhānañjayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria