Declension table of ?dhāmavatā

Deva

FeminineSingularDualPlural
Nominativedhāmavatā dhāmavate dhāmavatāḥ
Vocativedhāmavate dhāmavate dhāmavatāḥ
Accusativedhāmavatām dhāmavate dhāmavatāḥ
Instrumentaldhāmavatayā dhāmavatābhyām dhāmavatābhiḥ
Dativedhāmavatāyai dhāmavatābhyām dhāmavatābhyaḥ
Ablativedhāmavatāyāḥ dhāmavatābhyām dhāmavatābhyaḥ
Genitivedhāmavatāyāḥ dhāmavatayoḥ dhāmavatānām
Locativedhāmavatāyām dhāmavatayoḥ dhāmavatāsu

Adverb -dhāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria