Declension table of ?dhāmavat

Deva

NeuterSingularDualPlural
Nominativedhāmavat dhāmavantī dhāmavatī dhāmavanti
Vocativedhāmavat dhāmavantī dhāmavatī dhāmavanti
Accusativedhāmavat dhāmavantī dhāmavatī dhāmavanti
Instrumentaldhāmavatā dhāmavadbhyām dhāmavadbhiḥ
Dativedhāmavate dhāmavadbhyām dhāmavadbhyaḥ
Ablativedhāmavataḥ dhāmavadbhyām dhāmavadbhyaḥ
Genitivedhāmavataḥ dhāmavatoḥ dhāmavatām
Locativedhāmavati dhāmavatoḥ dhāmavatsu

Adverb -dhāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria