Declension table of ?dhāmasacā

Deva

FeminineSingularDualPlural
Nominativedhāmasacā dhāmasace dhāmasacāḥ
Vocativedhāmasace dhāmasace dhāmasacāḥ
Accusativedhāmasacām dhāmasace dhāmasacāḥ
Instrumentaldhāmasacayā dhāmasacābhyām dhāmasacābhiḥ
Dativedhāmasacāyai dhāmasacābhyām dhāmasacābhyaḥ
Ablativedhāmasacāyāḥ dhāmasacābhyām dhāmasacābhyaḥ
Genitivedhāmasacāyāḥ dhāmasacayoḥ dhāmasacānām
Locativedhāmasacāyām dhāmasacayoḥ dhāmasacāsu

Adverb -dhāmasacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria