Declension table of ?dhāmasac

Deva

MasculineSingularDualPlural
Nominativedhāmasaṅ dhāmasañcau dhāmasañcaḥ
Vocativedhāmasaṅ dhāmasañcau dhāmasañcaḥ
Accusativedhāmasañcam dhāmasañcau dhāmasīcaḥ
Instrumentaldhāmasīcā dhāmasagbhyām dhāmasagbhiḥ
Dativedhāmasīce dhāmasagbhyām dhāmasagbhyaḥ
Ablativedhāmasīcaḥ dhāmasagbhyām dhāmasagbhyaḥ
Genitivedhāmasīcaḥ dhāmasīcoḥ dhāmasīcām
Locativedhāmasīci dhāmasīcoḥ dhāmasakṣu

Compound dhāmasak -

Adverb -dhāmasaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria