Declension table of ?dhāmasāc

Deva

NeuterSingularDualPlural
Nominativedhāmasāk dhāmasācī dhāmasāñci
Vocativedhāmasāk dhāmasācī dhāmasāñci
Accusativedhāmasāñcam dhāmasācī dhāmasāñci
Instrumentaldhāmasācā dhāmasāgbhyām dhāmasāgbhiḥ
Dativedhāmasāce dhāmasāgbhyām dhāmasāgbhyaḥ
Ablativedhāmasācaḥ dhāmasāgbhyām dhāmasāgbhyaḥ
Genitivedhāmasācaḥ dhāmasācoḥ dhāmasācām
Locativedhāmasāci dhāmasācoḥ dhāmasākṣu

Compound dhāmasāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria